The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
{p}ARini:
{k}Atantra
n/a
{c}Andra
C.6.3.25: na sAmAnyavacanam ekArTe
{j}Enendra
J.5.3.25: nEkArTe boDye sAmAnyavacanam
{s}Arasvata
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
{k}Atantra
n/a
{c}Andra
C.6.3.26: bahutve vA
{j}Enendra
J.5.3.26: vA viSezavacane vahO
{s}Arasvata
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
S.7.3.37 (S.7.3.37): jas vA
{p}ataYjali:
{k}Atantra
n/a
{c}Andra
C.6.3.25: na sAmAnyavacanam ekArTe
C.6.3.26: bahutve vA
{j}Enendra
J.5.3.25: nEkArTe boDye sAmAnyavacanam
J.5.3.26: vA viSezavacane vahO
{s}Arasvata
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
S.7.3.37 (S.7.3.37): jas vA
{k}Atantra
n/a
{c}Andra
C.6.3.25: na sAmAnyavacanam ekArTe
C.6.3.26: bahutve vA
{j}Enendra
n/a
{s}Arasvata
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
S.7.3.37 (S.7.3.37): jas vA
{k}Atantra:
n/a
{c}Andra:
{p}ARini
A.8.1.73: nAmantrite samAnADikaraRe [kASikA: nAmantrite samAnADikaraRe sAmAnyavacanam]
{p}ataYjali
A.8.1.73-Bh.III.383.21-24: iha kasmAt na Bavati. aGnye devi sarasvati iqe kAvye vihavye etAni te aGnye nAmAni. yogaviBAgaH karizyate. na Amantrite samAnADikaraRe sAmAnyavacanam. tataH viBAzitam viSezavacane iti.
A.8.1.74-Bh.III.384.3-8: sAmAnyavacanam iti Sakyam avaktum. kaTam. viBAzitam viSezavacane iti ucyate tena yat prati viSezavacanam iti etat Bavati tasya Bavizyati. kim ca prati etat Bavati. sAmAnyavacanam. [aparaH Aha] viSezavacane iti Sakyam avaktum. kaTam. sAmAnyavacanam viBAzitam iti ucyate tena yat prati sAmAnyavacanam iti etat Bavati. kim ca prati etat Bavati. viSezavacanam. sAmAnyavacanam viBAzitam viSezavacane iti.
{k}Atantra
n/a
{j}Enendra
J.5.3.25: nEkArTe boDye sAmAnyavacanam
J.5.3.26: vA viSezavacane vahO
{s}Arasvata
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
S.7.3.37 (S.7.3.37): jas vA
{p}ARini
A.8.1.74: sAmAnyavacanaM viBAzitaM viSezavacane [kASikA: viBAzitaM viSezavacane bahuvacanam]
{p}ataYjali
A.8.1.73-Bh.III.383.21-24: iha kasmAt na Bavati. aGnye devi sarasvati iqe kAvye vihavye etAni te aGnye nAmAni. yogaviBAgaH karizyate. na Amantrite samAnADikaraRe sAmAnyavacanam. tataH viBAzitam viSezavacane iti.
A.8.1.74-Bh.III.384.3-8: sAmAnyavacanam iti Sakyam avaktum. kaTam. viBAzitam viSezavacane iti ucyate tena yat prati viSezavacanam iti etat Bavati tasya Bavizyati. kim ca prati etat Bavati. sAmAnyavacanam. [aparaH Aha] viSezavacane iti Sakyam avaktum. kaTam. sAmAnyavacanam viBAzitam iti ucyate tena yat prati sAmAnyavacanam iti etat Bavati. kim ca prati etat Bavati. viSezavacanam. sAmAnyavacanam viBAzitam viSezavacane iti.
A.8.1.74-Bh.III.384.1-2: iha kasmAt na Bavati. brAhmaRa vEyAkaraRa. bahuvacanam iti vakzyAmi.
{k}Atantra
n/a
{j}Enendra
J.5.3.25: nEkArTe boDye sAmAnyavacanam
J.5.3.26: vA viSezavacane vahO
{s}Arasvata
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
S.7.3.37 (S.7.3.37): jas vA
{j}Enendra:
{p}ARini
A.8.1.73: nAmantrite samAnADikaraRe [kASikA: nAmantrite samAnADikaraRe sAmAnyavacanam]
{p}ataYjali
A.8.1.73-Bh.III.383.21-24: iha kasmAt na Bavati. aGnye devi sarasvati iqe kAvye vihavye etAni te aGnye nAmAni. yogaviBAgaH karizyate. na Amantrite samAnADikaraRe sAmAnyavacanam. tataH viBAzitam viSezavacane iti.
{k}Atantra
n/a
{c}Andra
C.6.3.25: na sAmAnyavacanam ekArTe
C.6.3.26: bahutve vA
{s}Arasvata
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
S.7.3.37 (S.7.3.37): jas vA
{p}ARini
A.8.1.74: sAmAnyavacanaM viBAzitaM viSezavacane [kASikA: viBAzitaM viSezavacane bahuvacanam]
{p}ataYjali
A.8.1.73-Bh.III.383.21-24: iha kasmAt na Bavati. aGnye devi sarasvati iqe kAvye vihavye etAni te aGnye nAmAni. yogaviBAgaH karizyate. na Amantrite samAnADikaraRe sAmAnyavacanam. tataH viBAzitam viSezavacane iti.
{k}Atantra
n/a
{c}Andra
C.6.3.25: na sAmAnyavacanam ekArTe
C.6.3.26: bahutve vA
{s}Arasvata
S.7.3.36 (S.7.3.36): na samAnADikaraRe sAmAnyavacanam
S.7.3.37 (S.7.3.37): jas vA